सुबर्णपद्मिनीतटान्तदिब्यहर्म्यबासिने
सुपर्णबाहनप्रिय़ाय़ सूर्यकोटितेजसे ।
अपर्णय़ा बिहारिणे फणाधरेन्द्रधारिणे
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ १ ॥
सुतुङ्गभङ्गजान्हुजासुधांशुखण्डमौलय़े
पतङ्गपङ्कजासुहृत्कृपीटय़ोनिचक्षुषे ।
भुजङ्गराजकुण्डलाय़ पुण्यशालिबन्धबे
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ २ ॥
चतुर्मुखाननारबिन्दबेदगीतमूर्तय़े
चतुर्भुजानुजाशरीरशोभमानमूर्तय़े ।
चतुर्बिधार्थदानशौण्डताण्डबस्बरूपिने
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ३ ॥
शरन्निशाकरप्रकाशमन्दहासमञ्जुला-
धरप्रबालभासमानबक्त्रमण्डलश्रिय़े ।
करस्फुरत्कपालमुक्तबिष्णुरक्तपाय़िने
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ४ ॥
सहस्रपुण्डरीकपूजनैकशून्यदर्शना
सहस्बनेत्रकल्पितार्चनाच्युताय़ भक्तितः ।
सहस्रभानुमण्डलप्रकाशचक्रदाय़िने
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ५ ॥
रसारथाय़ रम्यपत्रभृद्रथाङ्गपाणय़े
रसाधरेन्द्रचापशिञ्जिनीकृतानिलाशिने ।
स्बसारथीकृताजनुन्नबेदरूपबाजिने
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ६ ॥
अतिप्रगल्भबीरभद्रसिंहनादगर्जित
श्रुतिप्रभीतदक्षय़ागभोगिनाकसद्मनाम् ।
गतिप्रदाय़ गर्जिताखिलप्रपञ्चसाक्षिणे
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ७ ॥
मृकण्डुसूनुरक्षणाबधूतदण्डपाणय़े
सुगण्डमण्डलस्फुरत्प्रभाजितामृतांशबे ।
अखण्डभोगसम्पदर्थिलोकभाबितात्मने
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ८ ॥
मधुरिपुबिधिशक्रमुख्यदेबैरपि निय़मार्चितपादपङ्कजाय़ ।
कनकगिरिशरासनाय़ तुभ्यं रजतसभापतय़े नमः शिबाय़ ॥ ९ ॥
हालास्यनाथाय़ महेश्बराय़ हालाहलालङ्कृतकन्धराय़ ।
मीनेक्षनाय़ाः पतय़े शिबाय़ नमो नमः सुन्दरताण्डबाय़ ॥ १० ॥
त्बय़ा कृतमिदं स्तोत्रं यः पठेद्भक्तिसंय़ुतः ।
तस्याऽऽय़ुर्दीर्घमारोग्यं सम्पदश्च ददाम्यहम् ॥ ११ ॥
सुपर्णबाहनप्रिय़ाय़ सूर्यकोटितेजसे ।
अपर्णय़ा बिहारिणे फणाधरेन्द्रधारिणे
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ १ ॥
सुतुङ्गभङ्गजान्हुजासुधांशुखण्डमौलय़े
पतङ्गपङ्कजासुहृत्कृपीटय़ोनिचक्षुषे ।
भुजङ्गराजकुण्डलाय़ पुण्यशालिबन्धबे
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ २ ॥
चतुर्मुखाननारबिन्दबेदगीतमूर्तय़े
चतुर्भुजानुजाशरीरशोभमानमूर्तय़े ।
चतुर्बिधार्थदानशौण्डताण्डबस्बरूपिने
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ३ ॥
शरन्निशाकरप्रकाशमन्दहासमञ्जुला-
धरप्रबालभासमानबक्त्रमण्डलश्रिय़े ।
करस्फुरत्कपालमुक्तबिष्णुरक्तपाय़िने
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ४ ॥
सहस्रपुण्डरीकपूजनैकशून्यदर्शना
सहस्बनेत्रकल्पितार्चनाच्युताय़ भक्तितः ।
सहस्रभानुमण्डलप्रकाशचक्रदाय़िने
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ५ ॥
रसारथाय़ रम्यपत्रभृद्रथाङ्गपाणय़े
रसाधरेन्द्रचापशिञ्जिनीकृतानिलाशिने ।
स्बसारथीकृताजनुन्नबेदरूपबाजिने
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ६ ॥
अतिप्रगल्भबीरभद्रसिंहनादगर्जित
श्रुतिप्रभीतदक्षय़ागभोगिनाकसद्मनाम् ।
गतिप्रदाय़ गर्जिताखिलप्रपञ्चसाक्षिणे
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ७ ॥
मृकण्डुसूनुरक्षणाबधूतदण्डपाणय़े
सुगण्डमण्डलस्फुरत्प्रभाजितामृतांशबे ।
अखण्डभोगसम्पदर्थिलोकभाबितात्मने
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ८ ॥
मधुरिपुबिधिशक्रमुख्यदेबैरपि निय़मार्चितपादपङ्कजाय़ ।
कनकगिरिशरासनाय़ तुभ्यं रजतसभापतय़े नमः शिबाय़ ॥ ९ ॥
हालास्यनाथाय़ महेश्बराय़ हालाहलालङ्कृतकन्धराय़ ।
मीनेक्षनाय़ाः पतय़े शिबाय़ नमो नमः सुन्दरताण्डबाय़ ॥ १० ॥
त्बय़ा कृतमिदं स्तोत्रं यः पठेद्भक्तिसंय़ुतः ।
तस्याऽऽय़ुर्दीर्घमारोग्यं सम्पदश्च ददाम्यहम् ॥ ११ ॥
सुबर्णपद्मिनीतटान्तदिब्यहर्म्यबासिने
सुपर्णबाहनप्रिय़ाय़ सूर्यकोटितेजसे ।
अपर्णय़ा बिहारिणे फणाधरेन्द्रधारिणे
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ १ ॥
सुतुङ्गभङ्गजान्हुजासुधांशुखण्डमौलय़े
पतङ्गपङ्कजासुहृत्कृपीटय़ोनिचक्षुषे ।
भुजङ्गराजकुण्डलाय़ पुण्यशालिबन्धबे
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ २ ॥
चतुर्मुखाननारबिन्दबेदगीतमूर्तय़े
चतुर्भुजानुजाशरीरशोभमानमूर्तय़े ।
चतुर्बिधार्थदानशौण्डताण्डबस्बरूपिने
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ३ ॥
शरन्निशाकरप्रकाशमन्दहासमञ्जुला-
धरप्रबालभासमानबक्त्रमण्डलश्रिय़े ।
करस्फुरत्कपालमुक्तबिष्णुरक्तपाय़िने
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ४ ॥
सहस्रपुण्डरीकपूजनैकशून्यदर्शना
सहस्बनेत्रकल्पितार्चनाच्युताय़ भक्तितः ।
सहस्रभानुमण्डलप्रकाशचक्रदाय़िने
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ५ ॥
रसारथाय़ रम्यपत्रभृद्रथाङ्गपाणय़े
रसाधरेन्द्रचापशिञ्जिनीकृतानिलाशिने ।
स्बसारथीकृताजनुन्नबेदरूपबाजिने
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ६ ॥
अतिप्रगल्भबीरभद्रसिंहनादगर्जित
श्रुतिप्रभीतदक्षय़ागभोगिनाकसद्मनाम् ।
गतिप्रदाय़ गर्जिताखिलप्रपञ्चसाक्षिणे
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ७ ॥
मृकण्डुसूनुरक्षणाबधूतदण्डपाणय़े
सुगण्डमण्डलस्फुरत्प्रभाजितामृतांशबे ।
अखण्डभोगसम्पदर्थिलोकभाबितात्मने
सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ८ ॥
मधुरिपुबिधिशक्रमुख्यदेबैरपि निय़मार्चितपादपङ्कजाय़ ।
कनकगिरिशरासनाय़ तुभ्यं रजतसभापतय़े नमः शिबाय़ ॥ ९ ॥
हालास्यनाथाय़ महेश्बराय़ हालाहलालङ्कृतकन्धराय़ ।
मीनेक्षनाय़ाः पतय़े शिबाय़ नमो नमः सुन्दरताण्डबाय़ ॥ १० ॥
त्बय़ा कृतमिदं स्तोत्रं यः पठेद्भक्तिसंय़ुतः ।
तस्याऽऽय़ुर्दीर्घमारोग्यं सम्पदश्च ददाम्यहम् ॥ ११ ॥
1 Comentários
0 Compartilhamentos
823 Visualizações
0 Anterior