Sponsor
  • #15Mantra
    यह 15 मंत्र जो हर हिंदू को सीखना और बच्चों को सिखाना चाहिए।

    1. Mahadev

    ॐ त्र्यम्बकं यजामहे,
    सुगन्धिं पुष्टिवर्धनम् ,
    उर्वारुकमिव बन्धनान्,
    मृत्योर्मुक्षीय मामृतात् !!

    2. Shri Ganesha

    वक्रतुंड महाकाय,
    सूर्य कोटि समप्रभ
    निर्विघ्नम कुरू मे देव,
    सर्वकार्येषु सर्वदा !!

    3. Shri hari Vishnu

    मङ्गलम् भगवान विष्णुः,
    मङ्गलम् गरुणध्वजः।
    मङ्गलम् पुण्डरी काक्षः,
    मङ्गलाय तनो हरिः॥

    4. Shri Brahma ji

    ॐ नमस्ते परमं ब्रह्मा,
    नमस्ते परमात्ने ।
    निर्गुणाय नमस्तुभ्यं,
    सदुयाय नमो नम:।।

    5. Shri Krishna

    वसुदेवसुतं देवं,
    कंसचाणूरमर्दनम्।
    देवकी परमानन्दं,
    कृष्णं वन्दे जगद्गुरुम।

    6. Shri Ram

    श्री रामाय रामभद्राय,
    रामचन्द्राय वेधसे ।
    रघुनाथाय नाथाय,
    सीताया पतये नमः !

    7. Maa Durga

    ॐ जयंती मंगला काली,
    भद्रकाली कपालिनी ।
    दुर्गा क्षमा शिवा धात्री,
    स्वाहा स्वधा नमोऽस्तु‍ते।।

    8. Maa Mahalakshmi

    ॐ सर्वाबाधा विनिर्मुक्तो,
    धन धान्यः सुतान्वितः ।
    मनुष्यो मत्प्रसादेन,
    भविष्यति न संशयःॐ ।

    9. Maa Saraswathi

    ॐ सरस्वति नमस्तुभ्यं,
    वरदे कामरूपिणि।
    विद्यारम्भं करिष्यामि,
    सिद्धिर्भवतु मे सदा ।।

    10. Maa Mahakali

    ॐ क्रीं क्रीं क्रीं,
    हलीं ह्रीं खं स्फोटय,
    क्रीं क्रीं क्रीं फट !!

    11. Hanuman ji

    मनोजवं मारुततुल्यवेगं,
    जितेन्द्रियं बुद्धिमतां वरिष्ठं।
    वातात्मजं वानरयूथमुख्यं,
    श्रीरामदूतं शरणं प्रपद्ये॥

    12. Shri Shanidev

    ॐ नीलांजनसमाभासं,
    रविपुत्रं यमाग्रजम ।
    छायामार्तण्डसम्भूतं,
    तं नमामि शनैश्चरम् ||

    13. Shri Kartikeya

    ॐ शारवाना-भावाया नम:,
    ज्ञानशक्तिधरा स्कंदा ,
    वल्लीईकल्याणा सुंदरा।
    देवसेना मन: कांता,
    कार्तिकेया नामोस्तुते ।

    14. Kaal Bhairav ji

    ॐ ह्रीं वां बटुकाये,
    क्षौं क्षौं आपदुद्धाराणाये,
    कुरु कुरु बटुकाये,
    ह्रीं बटुकाये स्वाहा।

    15. Gayatri Mantra

    ॐ भूर्भुवः स्वः,
    तत्सवितुर्वरेण्यम्
    भर्गो देवस्य धीमहि
    धियो यो नः प्रचोदयात् ॥

    परिवार और बच्चों को भी सिखायें ।।

    राधे राधे - जय श्री कृष्ण 🙏
    #15Mantra यह 15 मंत्र जो हर हिंदू को सीखना और बच्चों को सिखाना चाहिए। 1. Mahadev ॐ त्र्यम्बकं यजामहे, सुगन्धिं पुष्टिवर्धनम् , उर्वारुकमिव बन्धनान्, मृत्योर्मुक्षीय मामृतात् !! 2. Shri Ganesha वक्रतुंड महाकाय, सूर्य कोटि समप्रभ निर्विघ्नम कुरू मे देव, सर्वकार्येषु सर्वदा !! 3. Shri hari Vishnu मङ्गलम् भगवान विष्णुः, मङ्गलम् गरुणध्वजः। मङ्गलम् पुण्डरी काक्षः, मङ्गलाय तनो हरिः॥ 4. Shri Brahma ji ॐ नमस्ते परमं ब्रह्मा, नमस्ते परमात्ने । निर्गुणाय नमस्तुभ्यं, सदुयाय नमो नम:।। 5. Shri Krishna वसुदेवसुतं देवं, कंसचाणूरमर्दनम्। देवकी परमानन्दं, कृष्णं वन्दे जगद्गुरुम। 6. Shri Ram श्री रामाय रामभद्राय, रामचन्द्राय वेधसे । रघुनाथाय नाथाय, सीताया पतये नमः ! 7. Maa Durga ॐ जयंती मंगला काली, भद्रकाली कपालिनी । दुर्गा क्षमा शिवा धात्री, स्वाहा स्वधा नमोऽस्तु‍ते।। 8. Maa Mahalakshmi ॐ सर्वाबाधा विनिर्मुक्तो, धन धान्यः सुतान्वितः । मनुष्यो मत्प्रसादेन, भविष्यति न संशयःॐ । 9. Maa Saraswathi ॐ सरस्वति नमस्तुभ्यं, वरदे कामरूपिणि। विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा ।। 10. Maa Mahakali ॐ क्रीं क्रीं क्रीं, हलीं ह्रीं खं स्फोटय, क्रीं क्रीं क्रीं फट !! 11. Hanuman ji मनोजवं मारुततुल्यवेगं, जितेन्द्रियं बुद्धिमतां वरिष्ठं। वातात्मजं वानरयूथमुख्यं, श्रीरामदूतं शरणं प्रपद्ये॥ 12. Shri Shanidev ॐ नीलांजनसमाभासं, रविपुत्रं यमाग्रजम । छायामार्तण्डसम्भूतं, तं नमामि शनैश्चरम् || 13. Shri Kartikeya ॐ शारवाना-भावाया नम:, ज्ञानशक्तिधरा स्कंदा , वल्लीईकल्याणा सुंदरा। देवसेना मन: कांता, कार्तिकेया नामोस्तुते । 14. Kaal Bhairav ji ॐ ह्रीं वां बटुकाये, क्षौं क्षौं आपदुद्धाराणाये, कुरु कुरु बटुकाये, ह्रीं बटुकाये स्वाहा। 15. Gayatri Mantra ॐ भूर्भुवः स्वः, तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥ परिवार और बच्चों को भी सिखायें ।। राधे राधे - जय श्री कृष्ण 🙏
    0 Commentarii 0 Distribuiri 4K Views 0 previzualizare