Sponsored
  • Gita Gyan
    𝐒𝐡𝐥𝐨𝐤𝐚 : 𝟏𝟖.𝟏𝟗 𝑗𝑛̃𝑎̄𝑛𝑎𝑚̇ 𝑘𝑎𝑟𝑚𝑎 𝑐𝑎 𝑘𝑎𝑟𝑡𝑎̄ 𝑐𝑎 𝑡𝑟𝑖𝑑ℎ𝑎𝑖𝑣𝑎 𝑔𝑢𝑛̣𝑎-𝑏ℎ𝑒𝑑𝑎𝑡𝑎ℎ̣ 𝑝𝑟𝑜𝑐𝑦𝑎𝑡𝑒 𝑔𝑢𝑛̣𝑎-𝑠𝑎𝑛̇𝑘ℎ𝑦𝑎̄𝑛𝑒 𝑦𝑎𝑡ℎ𝑎̄𝑣𝑎𝑐 𝑐ℎ𝑟̣𝑛̣𝑢 𝑡𝑎̄𝑛𝑦 𝑎𝑝𝑖 ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः | प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि || १९ || 𝐓𝐫𝐚𝐧𝐬𝐥𝐚𝐭𝐢𝐨𝐧 : 𝑨𝒄𝒄𝒐𝒓𝒅𝒊𝒏𝒈 𝒕𝒐 𝒕𝒉𝒆 𝒕𝒉𝒓𝒆𝒆 𝒅𝒊𝒇𝒇𝒆𝒓𝒆𝒏𝒕 𝒎𝒐𝒅𝒆𝒔 𝒐𝒇 𝒎𝒂𝒕𝒆𝒓𝒊𝒂𝒍 𝒏𝒂𝒕𝒖𝒓𝒆, 𝒕𝒉𝒆𝒓𝒆 𝒂𝒓𝒆 𝒕𝒉𝒓𝒆𝒆 𝒌𝒊𝒏𝒅𝒔 𝒐𝒇 𝒌𝒏𝒐𝒘𝒍𝒆𝒅𝒈𝒆, 𝒂𝒄𝒕𝒊𝒐𝒏 𝒂𝒏𝒅 𝒑𝒆𝒓𝒇𝒐𝒓𝒎𝒆𝒓 𝒐𝒇 𝒂𝒄𝒕𝒊𝒐𝒏. 𝑵𝒐𝒘 𝒉𝒆𝒂𝒓 𝒐𝒇 𝒕𝒉𝒆𝒎...
    Like
    1
    0 Comments 0 Shares 8693 Views 0 Reviews
Sponsored
Sponsored