Sponsored

शिव षडक्षरी स्तोत्रम्

0
12K

शिव षडक्षरी स्तोत्रम्

॥ॐ ॐ॥
ॐकारबिंदु संयुक्तं नित्यं ध्यायंति योगिनः ।
कामदं मोक्षदं तस्मादोंकाराय नमोनमः ॥ 1 ॥

॥ॐ नं॥
नमंति मुनयः सर्वे नमंत्यप्सरसां गणाः ।
नराणामादिदेवाय नकाराय नमोनमः ॥ 2 ॥

॥ॐ मं॥
महातत्वं महादेव प्रियं ज्ञानप्रदं परम् ।
महापापहरं तस्मान्मकाराय नमोनमः ॥ 3 ॥

॥ॐ शिं॥
शिवं शांतं शिवाकारं शिवानुग्रहकारणम् ।
महापापहरं तस्माच्छिकाराय नमोनमः ॥ 4 ॥

॥ॐ वां॥
वाहनं वृषभोयस्य वासुकिः कंठभूषणम् ।
वामे शक्तिधरं देवं वकाराय नमोनमः ॥ 5 ॥

॥ॐ यं॥
यकारे संस्थितो देवो यकारं परमं शुभम् ।
यं नित्यं परमानंदं यकाराय नमोनमः ॥ 6 ॥

षडक्षरमिदं स्तोत्रं यः पठेच्छिव सन्निधौ ।
तस्य मृत्युभयं नास्ति ह्यपमृत्युभयं कुतः ॥

शिवशिवेति शिवेति शिवेति वा
भवभवेति भवेति भवेति वा ।
हरहरेति हरेति हरेति वा
भुजमनश्शिवमेव निरंतरम् ॥

इति श्रीमत्परमहंस परिव्राजकाचार्य
श्रीमच्छंकरभगवत्पादपूज्यकृत शिवषडक्षरीस्तोत्रं संपूर्णम् ।

Sponsored
Search
Sponsored
Categories
Read More
Jokes & Humour
Jokes that makes you smile
1. The Taxi Passenger A man gets into a taxi and says, "To the airport, please."Halfway there,...
By Jokes & Humour 2024-09-29 06:14:42 0 7K
Spirituality
The Similarities Between Hinduism and Quantum Mechanics
Quantum mechanics is a branch of physics that studies the behavior of matter and energy at the...
By Anish Pokhrel 2023-03-14 11:54:44 0 18K
Education & Training
बालबालिकालाई अनुशासन कसरी सिकाउने ?
हामी सबैलाई थाहा छ बच्चाहरू देशको भविष्य हुन् र उनीहरु भित्रनै देशको नेता र करदाताहरू...
By Yubaraj Sedai 2022-07-12 09:48:43 0 12K
Literature & Culture
Calendar system and their current year for all Indian states and neighbouring countries
Let us have a look what is common in these states and neighbouring contries Andhra Pradesh: The...
By Yubaraj Sedai 2023-04-14 07:01:09 0 14K
News
News Brief - September 23, 2024
1. Engineer from Bihar Gets Google Job with ₹2.07 Crore Package An IT engineer, Abhishek Kumar,...
By Bharat Updates 2024-09-24 03:51:21 0 5K