Sponsored

शिव षडक्षरी स्तोत्रम्

0
12K

शिव षडक्षरी स्तोत्रम्

॥ॐ ॐ॥
ॐकारबिंदु संयुक्तं नित्यं ध्यायंति योगिनः ।
कामदं मोक्षदं तस्मादोंकाराय नमोनमः ॥ 1 ॥

॥ॐ नं॥
नमंति मुनयः सर्वे नमंत्यप्सरसां गणाः ।
नराणामादिदेवाय नकाराय नमोनमः ॥ 2 ॥

॥ॐ मं॥
महातत्वं महादेव प्रियं ज्ञानप्रदं परम् ।
महापापहरं तस्मान्मकाराय नमोनमः ॥ 3 ॥

॥ॐ शिं॥
शिवं शांतं शिवाकारं शिवानुग्रहकारणम् ।
महापापहरं तस्माच्छिकाराय नमोनमः ॥ 4 ॥

॥ॐ वां॥
वाहनं वृषभोयस्य वासुकिः कंठभूषणम् ।
वामे शक्तिधरं देवं वकाराय नमोनमः ॥ 5 ॥

॥ॐ यं॥
यकारे संस्थितो देवो यकारं परमं शुभम् ।
यं नित्यं परमानंदं यकाराय नमोनमः ॥ 6 ॥

षडक्षरमिदं स्तोत्रं यः पठेच्छिव सन्निधौ ।
तस्य मृत्युभयं नास्ति ह्यपमृत्युभयं कुतः ॥

शिवशिवेति शिवेति शिवेति वा
भवभवेति भवेति भवेति वा ।
हरहरेति हरेति हरेति वा
भुजमनश्शिवमेव निरंतरम् ॥

इति श्रीमत्परमहंस परिव्राजकाचार्य
श्रीमच्छंकरभगवत्पादपूज्यकृत शिवषडक्षरीस्तोत्रं संपूर्णम् ।

Sponsored
Search
Sponsored
Categories
Read More
Literature & Culture
Are you someone who is passionate about Sanatan stories, values, cultures, and traditions?
Do you have a thirst for knowledge and a desire to learn more about your heritage? If so, then we...
By Yubaraj Sedai 2023-05-07 06:47:06 0 15K
Education & Training
शारीरिक रुपमा अशक्त भातृद्वय तीर्थ पौडेल अनि नारायण पौडेलको सफलता
By Bharat Updates 2023-06-06 11:18:42 0 9K
War & History
The Largest Harappan Site Reshaping History
Introduction Situated across 350 acres in the Ghaggar plain, Rakhigarhi stands as the largest...
By Bharat Updates 2023-12-28 07:51:00 0 11K
Poetry
Happy Birthday Dear Sanobuwa
In the realm of courage, where bravery resides,A name shines brightly, a source of strength...
By Yubaraj Sedai 2023-06-30 06:20:59 0 12K
Sanatan Dharma
A Spiritual Extravaganza Unfolds: Annual Program Organized by Vedic Anandadham Ashram
Haridwar In a tradition spanning several years, the Vedic Anandadham Ashram in Haridwar...
By Bharat Updates 2023-12-08 06:59:09 0 11K