शिव षडक्षरी स्तोत्रम्
शिव षडक्षरी स्तोत्रम्
॥ॐ ॐ॥
ॐकारबिंदु संयुक्तं नित्यं ध्यायंति योगिनः ।
कामदं मोक्षदं तस्मादोंकाराय नमोनमः ॥ 1 ॥
॥ॐ नं॥
नमंति मुनयः सर्वे नमंत्यप्सरसां गणाः ।
नराणामादिदेवाय नकाराय नमोनमः ॥ 2 ॥
॥ॐ मं॥
महातत्वं महादेव प्रियं ज्ञानप्रदं परम् ।
महापापहरं तस्मान्मकाराय नमोनमः ॥ 3 ॥
॥ॐ शिं॥
शिवं शांतं शिवाकारं शिवानुग्रहकारणम् ।
महापापहरं तस्माच्छिकाराय नमोनमः ॥ 4 ॥
॥ॐ वां॥
वाहनं वृषभोयस्य वासुकिः कंठभूषणम् ।
वामे शक्तिधरं देवं वकाराय नमोनमः ॥ 5 ॥
॥ॐ यं॥
यकारे संस्थितो देवो यकारं परमं शुभम् ।
यं नित्यं परमानंदं यकाराय नमोनमः ॥ 6 ॥
षडक्षरमिदं स्तोत्रं यः पठेच्छिव सन्निधौ ।
तस्य मृत्युभयं नास्ति ह्यपमृत्युभयं कुतः ॥
शिवशिवेति शिवेति शिवेति वा
भवभवेति भवेति भवेति वा ।
हरहरेति हरेति हरेति वा
भुजमनश्शिवमेव निरंतरम् ॥
इति श्रीमत्परमहंस परिव्राजकाचार्य
श्रीमच्छंकरभगवत्पादपूज्यकृत शिवषडक्षरीस्तोत्रं संपूर्णम् ।
- Political Leaders
- Art & Crafts
- Dance & Music
- Sanatan Dharma
- Education & Training
- Food & Drinks
- Gaming
- Health & Fitness
- Home & Gardening
- Literature & Culture
- Love
- Medicine & Ayurveda
- Motors & Vehicles
- Movies & Cinema
- Parenting
- Politics
- Science & Technology
- Shopping
- Social Media
- Spirituality
- Sports
- War & History
- Yoga & Meditation
- Travel & Tourism
- Natural Disaster
- Business & Startups
- DIY & Home Decor
- Finance
- Personal
- News
- Pet Lovers
- Wild Life & Nature
- Podcast & Audio Books
- Poetry
- Law & Order
- Moral Stories
- Jokes & Humour
- Outro
