Commandité

शिव षडक्षरी स्तोत्रम्

0
11KB

शिव षडक्षरी स्तोत्रम्

॥ॐ ॐ॥
ॐकारबिंदु संयुक्तं नित्यं ध्यायंति योगिनः ।
कामदं मोक्षदं तस्मादोंकाराय नमोनमः ॥ 1 ॥

॥ॐ नं॥
नमंति मुनयः सर्वे नमंत्यप्सरसां गणाः ।
नराणामादिदेवाय नकाराय नमोनमः ॥ 2 ॥

॥ॐ मं॥
महातत्वं महादेव प्रियं ज्ञानप्रदं परम् ।
महापापहरं तस्मान्मकाराय नमोनमः ॥ 3 ॥

॥ॐ शिं॥
शिवं शांतं शिवाकारं शिवानुग्रहकारणम् ।
महापापहरं तस्माच्छिकाराय नमोनमः ॥ 4 ॥

॥ॐ वां॥
वाहनं वृषभोयस्य वासुकिः कंठभूषणम् ।
वामे शक्तिधरं देवं वकाराय नमोनमः ॥ 5 ॥

॥ॐ यं॥
यकारे संस्थितो देवो यकारं परमं शुभम् ।
यं नित्यं परमानंदं यकाराय नमोनमः ॥ 6 ॥

षडक्षरमिदं स्तोत्रं यः पठेच्छिव सन्निधौ ।
तस्य मृत्युभयं नास्ति ह्यपमृत्युभयं कुतः ॥

शिवशिवेति शिवेति शिवेति वा
भवभवेति भवेति भवेति वा ।
हरहरेति हरेति हरेति वा
भुजमनश्शिवमेव निरंतरम् ॥

इति श्रीमत्परमहंस परिव्राजकाचार्य
श्रीमच्छंकरभगवत्पादपूज्यकृत शिवषडक्षरीस्तोत्रं संपूर्णम् ।

Commandité
Rechercher
Commandité
Catégories
Lire la suite
Politics
TIME's Timeless Agenda
TIME's timeless Agenda (Thread) You can Follow @StarBoy2079 on X(former Twitter). How Deep...
Par Bharat Updates 2024-01-08 09:54:08 0 8KB
Spirituality
Concept of Evolution
Theory Of Evolution behind the Ten incarnations of Lord Vishnu Bhagavad Gita reads that...
Par Santosh Sedai 2023-05-12 09:51:13 1 16KB
Moral Stories
Panchatantra Moral Stories
The Two Friends and the Bear Once upon a time, two friends were walking through a dense...
Par Timeless Moral Stories 2024-09-28 06:43:16 0 5KB
Sanatan Dharma
Why in Sanatan religious texts, there is no mention of Incense Sticks (Agarbatti) anywhere in the worship method?
We often use different types of wood to burn for auspicious occasions like havan, worship and...
Par Yubaraj Sedai 2022-06-27 06:17:29 0 11KB
Medicine & Ayurveda
"Why has this not been taught in schools?" - Maharshi Sushruta, the first surgeon.
Maharshi Sushruta was a renowned ancient Indian physician and surgeon who is widely considered as...
Par Yubaraj Sedai 2023-03-13 10:05:30 0 12KB