Sponsorluk

शिव षडक्षरी स्तोत्रम्

0
12K

शिव षडक्षरी स्तोत्रम्

॥ॐ ॐ॥
ॐकारबिंदु संयुक्तं नित्यं ध्यायंति योगिनः ।
कामदं मोक्षदं तस्मादोंकाराय नमोनमः ॥ 1 ॥

॥ॐ नं॥
नमंति मुनयः सर्वे नमंत्यप्सरसां गणाः ।
नराणामादिदेवाय नकाराय नमोनमः ॥ 2 ॥

॥ॐ मं॥
महातत्वं महादेव प्रियं ज्ञानप्रदं परम् ।
महापापहरं तस्मान्मकाराय नमोनमः ॥ 3 ॥

॥ॐ शिं॥
शिवं शांतं शिवाकारं शिवानुग्रहकारणम् ।
महापापहरं तस्माच्छिकाराय नमोनमः ॥ 4 ॥

॥ॐ वां॥
वाहनं वृषभोयस्य वासुकिः कंठभूषणम् ।
वामे शक्तिधरं देवं वकाराय नमोनमः ॥ 5 ॥

॥ॐ यं॥
यकारे संस्थितो देवो यकारं परमं शुभम् ।
यं नित्यं परमानंदं यकाराय नमोनमः ॥ 6 ॥

षडक्षरमिदं स्तोत्रं यः पठेच्छिव सन्निधौ ।
तस्य मृत्युभयं नास्ति ह्यपमृत्युभयं कुतः ॥

शिवशिवेति शिवेति शिवेति वा
भवभवेति भवेति भवेति वा ।
हरहरेति हरेति हरेति वा
भुजमनश्शिवमेव निरंतरम् ॥

इति श्रीमत्परमहंस परिव्राजकाचार्य
श्रीमच्छंकरभगवत्पादपूज्यकृत शिवषडक्षरीस्तोत्रं संपूर्णम् ।

Sponsorluk
Site içinde arama yapın
Sponsorluk
Kategoriler
Read More
Motors & Vehicles
How to Protect Your Car from Keyless Car Theft
Keyless entry technology has become increasingly popular in new cars today, providing drivers...
By Yubaraj Sedai 2023-05-05 12:02:01 0 12K
Poetry
Mahadev's Grace: Resilience in the Depths of the UttarKashi Tunnel Rescue
In the tunnel's dark embrace, no companion near, A lone battle to fight, facing the shadow's...
By Yubaraj Sedai 2023-11-28 20:11:27 0 11K
Literature & Culture
Duet Performance by Dhakal Brothers at Achyutram Bhandari Sangeet Academy (Photo Feature)
Kathmandu, Jestha, 16th. The eleventh episode of the Achyutram Bhandari Sangeet Academy concluded...
By Dipendra Sedai 2023-05-31 10:07:35 0 13K
Literature & Culture
Vishwakarma Diwas: The Festival Celebrating the Divine Architect
Vishwakarma Diwas, also known as Vishwakarma Jayanti or Vishwakarma Puja, is a Hindu festival...
By dununu desk 2024-09-17 05:04:49 0 8K
Politics
Congress fooled us every time they came into office: No More
Congress party which was unable to provide food, electricity, gas and infrastructures, has now...
By Bharat Updates 2024-05-12 10:27:37 0 8K